SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ( ? V v.) दमष्टा - नवतिश्च शता यदि ॥ एए ॥ मंगलांशा छावायं । ताप्यं तदा कति ॥ एकेनांतर्मुहूर्तेन । राशिवयमिदं लिखेत् || ६०० | १३१२५, १०[५८००, १ ॥ खाद्य राशिमुहूर्त - रूपों यस्तु मुहूर्त्तकः ।। सावयार्थ - मेकविंश. - द्विशत्यां यो निहन्यते ॥ १ ॥ एकविंशा द्विशती स्या - मध्यराशिरथैतया ॥ हतः कोटिद्वयं लक्षा | विचत्वारिंशदेव च ॥ २ ॥ पंचषष्टिः सहस्राणि । शतान्यष्ट नवंत्यतः || पंचविंशसप्तशत - त्रयोदशसहस्रकैः ॥ ॥ २ ॥ एषां जागे हृते लब्धा | मुहूर्तगतिरैदेवी || नागात्मिका यथोक्ता च । सा रवेरपि जाव्यते ॥ ३ ॥ पूख नवदजार घ्याउसो || || मंडलांशो यावे, तो एक अंतर्मुहूर्ते केटला यावे ? एवीरीते ऋण राशि लखवी . ॥ ६०० ।। १३१२५, १०७८०० १ ॥ दवे तेमां पहेली रकम मुहूर्ताशरूप वे, ने बेल्ली मुहूर्तरूप वे, माटे तेनुं सवर्णपणुं करवामा बेली रकमने बसोएकवीसे गुणवी ... ॥ १ ॥ त्यारे ते बसोएकवीस थाय. तेवडे मध्यनी रकः मने गुणवाथी ने क्रोम बेतालीस लाख ॥ २ ॥ पांसठ हजार ने वासो थाय, तेने तेर हजार सातसो पचीसे जांगवाथी || २ || पूर्वे कह्यामुजब जागरूप चंडनी
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy