________________
(१७) तैन । शशी गति लीलया ॥ प्रक्रांतमंडलपरि-क्षेपांशानां यदा तदा ॥ ए०॥ अष्टषष्ट्या समधिक-रधिकं सतभिः शतैः॥ सहस्रमेकमर्कस्तु । मुहूर्तेनोपसर्पति॥१|| त्रिशान्यष्टादश शता-न्युमूनि संचरंति च ॥ पंचत्रिंशसमधिका-न्यष्टादशशतानि वै ।। ए॥ नक्तंदुनास्करोमनां । गतिः प्राग्योजनामिका ॥श्यं वंशात्मिका चिंत्यं । पौनरुक्त्यं ततोऽत्र न ॥ ५३ ॥ विशेषस्त्वनयोर्ग: योः । कश्चिन्नास्ति स्वरूपतः ॥ प्रत्ययः कोऽत्र यद्येवं । तत्रोपायो निशम्यतां ॥ ए ॥ स्वस्वमंगलपरिधि-मंडसारे ते चालता मंमलना घेरावाना अंशोमाहेला ॥५०॥ एक हजार सातसो घडसठजेटला अंशोमां जाय ,अ. ने सूर्य तो एक मुहूर्तमां ॥ १ ॥ बढारसो त्रीस अंशो जाय , अने नदात्रो अढारसो पांतीस अंशो जाय . ॥ ए ॥ चंद्र, सूर्य अने नदालोनी जे पहेलां गति क. ही , ते जोजनरूप जाणवी, अने या अंशरूप में, मा. टे यही पुनरुक्तिदोष चिंतववो नहि. ॥ ५३ ॥ श्राब. ने प्रकारनी गतिमां स्वरूपथी कई तफावत नथी, माटे वहीं खातरी शुं? एम जो शंका होय तो सांभल ? ॥ ॥ ए४ ॥ पोतपोताना मंमलनो वेरावो मंमलबेदनी र.