SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ( १०२ ) -- लोनूनां । मुहूर्तगतिरेषिका ॥ ११ ॥ उपपत्तिश्चावनक्षत्रं सर्वमप्यत्र । पूरयेत् स्वस्वमंमलं ॥ मुहूर्तेरे कोनषष्ट्या | मुहूर्त्तस्य तथा लवैः || १८ || ससप्तषष्टित्रिशतविभक्तस्य त्रिभिः शतैः ॥ सप्तोत्तरैः प्रत्ययश्च । त्रैराशि कात्तदुच्यते ॥ १० ॥ नदवार्धममलानां । संपूर्ण युगव र्तिनां ॥ पंचत्रिंशत्समधिकै - यद्यष्टादशनिः शतैः ॥१०॥ अष्टादशशती त्रिंशा होरात्राणामवाप्यते ॥ द्वान्याम मंखान्यां । किमाप्यते तदा वद || २१ || १०३५ | १ सठ जागो पूर्व कहेला जोजनो उपर ध्यविक जाणवा, एटली सर्वथी यंदरनामंगलमा रहेलां नक्षत्रोनी मुहूर्न गति जाणवी ॥। ११ ॥ महीं युक्ति कहे बे-हीं सर्व नक्षत्र नगणसाठ पूर्णांक मुहूर्त, तथा एक मुहूर्तने ॥ ॥ १८ ॥ त्रणसो समसठे भांगवाथी जे भागो थाय. ते माहेला त्रणसो सात भागे पोतपोतानुं मंगल पूरे बे, ने तेनी खातरी त्रैराशिक दिसावयी कहे वे ॥ ११५ ॥ ज्यारे संपूर्ण युगमां रहेलां यदारसो पांत्रीस नक्षत्रार्धमं लोथी ॥ २० ॥ दारसो वीस अहोरात्रो थाय तो बे अर्धमंडलोथी केटला पहोरात्रो थाय ते कहे ? ॥ २१ ॥ १८३५ | १८३० | २ | यहीं बेली रकमवडे मध्यनी र
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy