________________
( १७०) मंडलेषु यत्र यत्र मंडले याति नदात्राणां विमानानि तेषामंतरबोधकं, यच्च अभिजिन्नदात्रविमानस्य श्रवणनदात्र विमानस्य च परस्परमंतरं । योजने इति न० श्रीशांति चंद्रगणिनिः स्वकृतवृत्तौ व्याख्यायि तदभिप्रायं सम्यम वि. द्मः, यदपि न० श्रीधर्मसागरगणिभिः स्वकृतवृत्तौ एतत्सूव्याख्याने हे योजने नदात्रस्य श् चाबाधया अंतरं प्रज्ञ समित्येव लिखितमस्ति तदप्यभिप्रायशून्यमेव. चतुश्चत्वा. रिंशतैव । सहस्रैरष्टभिः शतैः ॥ विंशैश्च योजनैमरोः । जननें कह्यं ने' एवीरीते जंबूंदोपपन्नत्तिसूत्रमा कहेल , ते पाठे मंडलोमां जे जे मंडलनी अंदर जेटलां नदाः त्रोनां विमानोने, तेन्नां अंतरने जणाव नारंबे, अने अग्निजित नदालना विमाननु तथा श्रवण नदालना वि. माननु परस्पर अंतर बे जोजनन उपाध्याय श्रीशांतिचं. द्रगणिजीए पोते करेली टीकामां जे कह्यं तेनो अभिप्राय श्रमो सम्यगरीते जाणी शकता नथी, तेमज नपाध्याय श्रीधर्मसागरगणिजीए पोते करेली टीकामां था सूत्रनी टीका करतीवखते नदानदात्रवच्चे- अबाधावडे बे जोजन- अंतर कडं, अने एमज जे लख्यु ने, तेनो अन्निप्राय पण मालुम पडतो नथी. सर्वथी अंदर.