________________
वासरा गताः ॥ एकादश लवाः पंच-त्रिंशच सप्तपष्टिजाः ॥ ४ ॥ यत्र पूर्णा नविष्यति । समाप्ते पंचमे तिथौ ॥ एवमन्यत्रापि भाव्यं । करणं गणकोत्तमैः ।।५।। शंदुस्तत्परिवारश्च । रूपकात्यादिनि शं ॥ सश्रीक इति विख्यातः । ससी प्राकृतभाषया ।। ७६ ॥ मृगश्चित्रं विमानेऽस्य । पीठिकायां प्रतिष्टितं ॥ मृगांकितविमानत्वान्मृगांक इति वोच्यते ॥ ७ ॥ तथा च पंचमांगे-'से केणठेणं नंते एवं वुच्चश्? चंदे ससी चंदे ससीगो, चं. या नागो व्यतीत थया. ॥ ४ ॥ वळी पांचमी तिथि समाप्त थये छते अहीं पूर्ण थशे, एवीरीते अन्य स्थानके पण ज्योतिषीनए करण भावी लेवु. ॥ ५॥ चंद्र अने तेनो परिवार रूप कांतियादिकवडे घणो शोभायमान . भने तेथी प्राकृतजाषामां ते ‘ससी' ए नामथी प्रख्यात . ॥ ६ ॥ तेना विमानमां पीठिकापर मृगर्नु चिन्ह स्थापेबुं ने, अने एवोरीते मृगना चिन्हवाळा विमानवा. को होवाथी ते मृगांक कहेवाय . ॥ 6 ॥ तेमाटे पांचमा अंगमां कह्यं ने के- हे भगवन् ! चंद्रने ससी स. सीग केम कहेवामां आवे ? ( भगवान कहे ने के ) ज्योतिश्चक्रना इंद्र, तथा ज्योतिश्चक्रना राजा एवा ते चं.