________________
( १७१) शारदैः ॥ दिनस्य सप्तषष्टयंशा । दर्श्यतेऽत्र निदर्शनं ॥ ॥ ७४ ॥ यथा युगादेरारय । नवमासव्यतिक्रमे ॥ पंचम्यां केनचित्पृष्टं । किं चंद्रायणमस्ति जोः ॥ १५ ॥ कुर्यात्पंचदशन्नानि । पर्वाण्यष्टादशात्र च ॥ क्षिपेद्गतान पंच तिथीन । त्यक्त्वावमचतुष्टयं ॥ ७६ ॥ एकसप्तत्या समेतं | संजातं शतयोर्द्वयं || जाजकोऽस्य भमासार्धं । पूर्णरूपात्मकं न तत् ॥ 99 ॥ किंतु सप्तषष्टिनागैः । कियद्भिरधि
ततः । एष राशिः सप्तषष्ट्या | भागसाम्याय गुण्यते ॥ १८ ॥ यष्टादश सहस्राणि । सप्तपंचाशताधिकं ॥ शतं ठीया जागो जावा. तेमाटे यहीं दाखखो देखाडे बे. ॥ ७४ ॥ जेम युगनी यादिथी मांडीने नव मासो गया बाद पांचमने दिवसे कोइ पूयं के कयुं चंद्रायण के ? || १५ || त्यारे वहीं पार पर्वोने पंदरे गुणवा, तेमां पांच तिथि ळववी ने चार वमरात्रोने बाद करवी ॥ १६ ॥ त्यारे बसोने एकोतेर घ्याव्या, दवे तेनो भाजक जे चंद्रार्धमास ते समांकवाळो नयी ॥ 99 ॥ परंतु केटलाक सडसठीया नागे घ्यधिक वे, अने तेथी ते रकमने नागनी तुल्यतामाटे सडसठे गुणवी ॥ ७८ ॥ एटले पठार हजार एकसो सतावन थया, पबी पर्धा चं