SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ - ( १६६ ) त्रास्त्रयोदश ॥ चतुश्चत्वारिंशद हो - रात्रशाः सप्तषष्टिजाः ॥ || ३ || धान्यां चंद्रायणान्यां स्या- प्रमासः सप्तविंशतिः || अहोरात्राः सप्तषष्टि - नागास्तत्रैकविंशतिः ॥ ९४ ॥ पत्रोपपत्तिस्त्वेवं – सर्वोरुनां चंद्रनोगो । वक्ष्यमाणः समुचितः ॥ मुहूर्तानां शतान्यष्टै — कोनविंशान्यथो लवाः ॥ ९५ ॥ स्युः सप्तविंशतिः सप्त - पष्टिजास्त्रिंशता तनः ॥ मुहूर्तीके हृते कुधा - दोरात्र सप्तविंशतिः ॥ ९६ ॥ मुहूर्ता नव शिष्यंते । भागाश्च सप्तविंशतिः । मुहूर्ताः सप्त षष्टिनाः । कार्याः कर्तुं सवर्णनं ।। ९७ ।। षट्शती त्र्युत्तरा ॐॐ तेर पूर्णांक चमालीस सडसठांश अहोरात्रोनुं एक चंद्रायथाय ॥ ९३ ॥ ने एवां वे चंद्रायणोनो एक ची दमाम था. पने तेमां सतावीस पूर्णांक एकवीस सडसठांश अहोरात्रो थाय. ॥ ९४ ॥ यहीं युक्ति नीचेमुज ब-सर्व नदोनो चंद्रनो जोगवटो एकठो करवायी घ्यावसो जंगलीस पूर्णांक || १५ || सतावीस सडसठांश मुहूर्तोनो थाय मुहूर्तेन ते रकमने बीसे गांगवाथी सतावीस अहोरात्रो थया. ॥ ५६ ॥ तेपर नव मुहूर्ती तथा सत्तावीस जाग वध्या, तेने तुल्य करवामाटे नव मुहूर्तोने समसठे गुणवा ॥ १७ ॥ त्यारे बसो वा थया, ते
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy