________________
(ए) त् ॥ ३२ ॥ हरिवर्षस्थायिगंधा-पाति वैताब्यशैलवत् ॥ ज्ञेयमस्यापि सकलं । स्वरूपमविशेषितं ॥ ३३ ॥ नदक्. रम्यकवर्षस्या पारदरण्यवतस्य च ॥ रुक्ष्मी नाम्ना वर्षध रः । प्राप्तः परमर्षिभिः ॥ ३४ ॥ स पूर्वपश्चिमायामो । दक्षिणोत्तरविस्तृतः ।। महाहिमवतो बंधु-स्विात्यंतसमाकृतिः ॥ ३५ ॥ रुक्मं रूप्यं तदस्यास्ती-त्यन्वर्थकलिता. भिधः ॥ सर्वात्मना रूप्यमयो । रुक्मिनामसुराश्रितः ॥ ॥३६ ।। इदं जंबूदीपप्रज्ञप्तिवृत्तौ. देवसमासवृत्तौ तु रु. क्मं श्वेत हेम, तन्मयोऽयमुक्त इति ज्ञेयं. विशिष्टैष्टभिः वर्षमा रहेला गंधापातिवैताब्यपर्वतनीपेठे तेनुं सघ स्व. रूप कई पण फेरफारविना जाणी लेवं. ॥ ३३ ।। रम्यकक्षेत्रनी उत्तरे तथा हैरण्यवंतनी दक्षिणे गणधरोए रुक्मी नामनो वर्षधर पर्वत कहेलो . ॥ ३४ ॥ ते पर्वत पूर्व पश्चिम लांबो तथा उत्तरदक्षिण पहोळो , अने महाहिमवंतपर्वतना बंधुनीपेठे ते तमाम तेनासरखी थाकृ. तिवाळो . ॥ ३१ ॥ रुक्म एट्ले रु' ते जेने , एवी रीतना सार्थक नामवाळो तथा तमाम रुपामय अने रु. मि नामना देवश्री ते पाश्रित थयेलो . ॥ ३६ ॥ भावीरीते जंबूद्दीपपन्नत्तिसूत्रनी टीकामां ने. क्षेत्रसमास