________________
( १६१ ) मानमर्धयोजनप्रमाणमिति तत्प्रायिकं, ततश्च राहोर्ग्रहस्योक्ताधिकप्रमाणमपि विमानं संजायते मन्ये पुनराहुलघीय सोऽपि राहुविमानस्य महता तमिस्रजालेन तदावियत इति भगवती सूत्रवृत्तौ १२ शते पंचमोद्देशके, तत्वं तु केवलिनो विदंति
•
कदाचिद् ग्रहण व । विमानमुपलभ्यते ॥ वृत्ताकृति ध्रुवराहोः । कदाचिन्न तथा च किं ॥ ३४ ॥ दिनेषु येषु तमसा - निनृतः स्याद भृशं शशी ॥ तेषुपलबे. - जे ग्रहनुं विमान अर्धा जोजना प्रमाणवाळु बे, ते प्रायिक बे, घने तेथी राहुग्रहनुं विमान तेथी छा धिक प्रमाणवाळु पण संगवे वे. बीजा याचार्यो वळी ए. मकहे के नाना एवा पण राहुना विमानना मोटा व्यंधकारता समूहथी ते चंद्रमंमल ढँकाइ जाय बे, एवीरीते जगवती सूत्रनी टीकामां बारमा शतकना पत्रमा उदेशामां बे, बाकी तत्व तो केवली जाणे.
हवे पवळी शंका करे वे के ग्रहणवखते जेम ते को वखते ध्रुवराहूनुं विमान गोळाकार देखाय बे छपने को वखते तेवुं नथी देखातुं तेनुं कारण शुं ? ॥ ३४ ॥ ( माटे कहे वे के ) जे दिवसोमां चंद्र