________________
(१५७) निजभागद्दयेन च ॥ १४ ॥ अष्टनागात्मको पंच-दशांशौ हौ रुणधि सः ॥ षष्टिं भागानित्यमायां । स्वैः पंचदशनिल वैः ॥ १५ ॥ त्रिनिर्विशेषकं ॥ ततः शुक्लप्रतिपदि । चतुर्भागात्मकं लवं ॥ एकं पंचदशं व्यक्ती-करोत्यपसरन् शनैः ॥ १६ ॥ द्वितीयायां दो विजागौ । पूर्णिमायामिति क्रमात ॥ झाषष्टयंशात्मकः सर्वः । स्फुटीभवति चंद्रमाः ॥ १७ ॥ इंदोश्चतुर्सवात्मांशो। यावत्कालेन. स. हुणा ॥ विधीयते मुच्यते च । तावत्कालमिता तिथिः ।। ॥ १७ ॥ इंदोः विधीयमानाः स्युः । कृष्णाः प्रतिपदादि. ताना बे भागोवडे ॥ १४ ॥ चंद्रना पाठनागरूप बे पं. दरमा जागोने ते थावरे , अने एवीरीते श्रमासने दिवसे ते पोताना पंदर भागोवडे साठ जागोने थावरे
. ॥ १५ ॥ त्रिनिर्विशेषकं । पनी शुक्लपदाना पडवाने दिवसे ते धीमेथी खसीने चंद्रना चारभागरूप एक पंद रमा भागने प्रकट करे . ॥ १६ ॥ बीजने दिवसे बे भागोने प्रकट करे , अने एवीरीते अनुक्रमे पुनमने दिवसे बासठ भागोरूप संपूर्ण चंद्रमा प्रकट थाय ने. ॥ ॥ १७ ।। चंद्रनो चार जागरूप अंश जेटला काळमुधी रा. हुवडे ढंकाय , तथा मूकाय , तेटला काळजेवडी.ति.