________________
"
( १५० ) बहुश्रुतगम्यं. पंचयोजन सदस्राः | पंचविंशतियुक्शतं ॥ : योजनस्य कस्य | पंचविंशतिसंयुतैः ॥ ८४ ॥ त्रयोद शभिः सदस्रै – नक्तस्य सप्तजिः शतैः ॥ जागा नवत्यधिकानि । शतान्ये कोनसप्ततिः ॥ ८५ ॥ मुहूर्त गतिरे पेंहोः । सर्वपर्यंत मंडले । यथाचैव दृष्टिपथ - प्रातिर्विविच्यते ऽनयोः ॥ ८६ ॥ एकत्रिंशता योजन - सहखैरष्टभिः शतैः ॥ एकत्रिंशैः सर्ववायें | दृश्येते मंमले विधू ||9| पत्र सूर्याधिकारोक्तं ॐ तीसाए सहिभाएहिं इत्यधिकं मंतव्यं, इति जंबूदीप प्रतिवृत्तौ पत्र सर्वान्यतरसर्ववा णे. पांचहजार एकसो पचीस पूर्णांक तथा एक जोजनना ॥ ८४ ॥ तेर हजार सातसो पचीसे भांगेला जंगपोतेरसो नेवु जागो, ॥ ८५ ॥ एटली ते बन्ने चंद्रोनी सर्वथी बेल्ला मंडलमां मुहूर्त गति वे. दवे यहींज ते बन्ने चंद्रो दृष्टिमर्यादानुं विवेचन करे वे ।। ८६ ।। सर्वश्री बहारना मंगलमां ते बने चंद्रो एकत्रीस हजार व्याउसो एकवीस जोजने देखाय बे. ॥ 9 ॥ यहीं सूर्यना - धिकारमां कहेला ' बीस साठीया भागो' एटं अधिक जावं. एम जंबूदीपपन्नत्तिनी टीकामां कां वे यहीं सर्व अंदर ने सर्वथी बहारना मंडलोमां चंद्रोनी ह
-