SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ (१०) नक्ता परिये गुण्या । सा द्विशत्यैकविंशया ॥ ॥ भक्ता त्रयोदशसह-सादिना राशिना च सा। दत्तेत्रियोजनी शेषा-नंशानपि यथोदितान ॥ १५ ॥ सर्वातमैडले चंडौ । जनानां दृष्टिगोचरौ । सहः सप्तवत्वारिं-शता त्रिषष्टियुक्तया ॥ ७० ॥ शित्या च योजनानां । एकस्य योजनस्य च ॥ षष्ट्यशैरेकविंशत्या । तत्रोपपत्तिरुच्यते। ॥ १ ॥ अंतर्ममलपरिधे-दशांशे त्रिगुणीकृते ॥ इंदोः प्रकाशक्षेत्रं स्यात । तापक्षेत्रमिवार्कयोः ॥ ७॥ अर्धे प्र. काशक्षेत्रस्य । पूर्वतोऽपरतोऽपि च ॥ इंदोरपि दृष्टिपथतेने बसोएकवीसे गुणवी, ॥ १७ ॥ तथा तेने तेरहजा रयादिकनी रकमे मांगवाथी त्रण जोजन अने कह्यामुजब अंशो यावे . ॥ ७ ॥ सर्वयी अंदरना मंडलमां रहेला ते बने चंद्रो सडतालीस हजार बसो त्रेसठ पूर्णा क ॥ ७० ॥ एकवीस सायंश जोजने माणसोने दृष्टि गोचर थाय ने, त्यां युक्ति कहे . ॥ १ ॥ अंदरना मंगलना घेरावाना दशांशने त्रणगणो करवाथी सूर्योना तापक्षेत्रनीपेठे बन्ने चंद्रोनू प्रकाशक्षेत्र थाय. ॥ ७ ॥ पजी पूर्व धने पश्चिम एम बन्ने तरफ प्रकाशक्षेत्रनुं अर्ध करवाथी सूर्योनीपेठे चंद्रोनी पण दृष्टिमर्यादानी प्राप्ति
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy