SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ (१४५) वानां यदि लन्यते ॥ ६ ॥ अष्टादशशतीत्रिंशा । तदा ननु किमाप्यते ॥ हान्यामर्धमंडलान्या-मिति राशिका यं लिखेत् ॥ ६३ ॥ १७६०, १०३०, २॥ अंत्येन राशि ना राशौ । मध्यमे गुणिते सति ॥ जातः शतानि षट्त्रिंश-सषष्टीन्येष भज्यते ॥ ६ ॥ साष्टषष्टिसप्तदश-श. तात्मकायराशिना ॥ अहोरात्रयं लब्धं । चतुर्विशं शतं स्थितं ॥६५॥ अहोरात्रस्य च त्रिंश-न्मुहूर्ता इति ताडितं ॥ त्रिंशतावदिशतीयुक् । सप्तत्रिंशबतात्मकं ॥६६॥ अस्मिन् साष्टषष्टिसप्त-दशशत्या हृते यं । लब्धं मुहूतयोः शेषं । शतं चतुरशीतियुक् ॥ ६७ ॥ १४-१७६७. मंडले जो ॥ ६ ॥ अढारसो त्रीस अहोरात्रो थाय, तो बे अर्धमंडले केटला थाय? एवीरीते ते त्रिराशि लखवी. ॥ ६३॥ १७६०, १०३०, २. ॥ चेल्सी राशिथी वचती राशिने गुणते छते त्रीससो साठ श्राव्या, ॥६५॥ तेने सतरसो घडशठरूप पहेली राशिए भागवाथी बे अहोगत्र याव्या, अने नपर एकसो चोवीस वध्या. ॥ ६५ ॥ हवे एक अहोरावना त्रीस मुहूर्तो होय , तेथी तेने त्रीसे गुणवाथी सामंत्रीससो वीस थया. ॥ ६६ ॥ तेने सतरसो घडसठे नागवाथी बे मुहूर्तो याव्या, तथा न.
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy