________________
स्तत्र । कीर्तिता कीर्तिदेवता ॥ नवनादिस्थितिस्त्वस्याः । श्रीदेव्या व जाव्यतां ॥ २५॥ इति नीलवान् पर्वतः.
उत्तरस्यां नीलवतो। दक्षिणस्यां च रुक्मिणः ॥ राजते रम्यकदेोत्रं । रम्यकामरभर्तृकं ॥ २६ ॥ स्वर्णमा णिक्यखचितै- प्रदेशैर्मनोरमैः ॥ नानाकल्पडुमै रम्यतयेदं रम्यकान्निधं ॥ २७ ॥ परमायामरूपास्य । प्रत्यंचा हरिवर्षवत् ॥ किंवत्र सा दक्षिणस्या-मुत्तरस्यां शरासनं घरवां प्रमाणवाळां कमलोनांज वलयो ने. ॥ २४ ॥ ते कमलपर पढ्योपमना आयुवाळी कीर्तिदेवी कहेली ने, तथा तेणीना नवनयादिकनी स्थिति श्रीदेवीना भवन नीपेठे जाणवी. ॥ २५ ॥ एवीरीते नीलवान पर्वतर्नु व. र्णन कयु.
नीलवान पर्वतनी उत्तरे अने रुक्मिपर्वतनी ददिणे रम्यकनामे देव ने स्वामी जेनो एवं रम्यकदेव .॥ ॥ १६ ॥ स्वर्ण तथा माणेक जडेला मनोहर प्रदेशोवडे तथा विविधप्रकारना कल्पवृदोथी मनोहर होवाथी ते दत्रनुं नाम रम्यकक्षेत्र ने. ॥ २७ ॥ तेनी नत्कृष्टी लं. बाइपी जोवा हविर्षक्षेत्रनीपेठे ने, परंतु ते दक्षिणमा बे, अने उत्तरमां तेनुं धनुःपृष्ट . ॥ २० ॥ तेनां शर