SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ( १४१ ) दशती ॥ ४४ ॥ तिस्रो लदाः पंचदश । सहस्रा योजनान्यथ || नवाशीतिः परिक्षेपो - ऽधिकोऽन्यंतरमंमले || ॥ ४५ ॥ जावना तूनयोरपि सूर्याभ्यंतरमंडलवत || हि तीयमंमलव्यासं । विभाव्योक्तानुसारतः || भावनीयः परिक्षेपः । स चायमुपपद्यते ॥ ४६ ॥ तिस्रो लाः पंचदश । सहस्राणि शतत्रयं ॥ योजनान्ये कोनविंशं । साधिकं किंचनाथवा ॥ ४५ ॥ पूर्वमंमल विष्कंना - परमं मलविस्तृतौ ॥ द्वासप्ततियोजनानि । वृद्धिः प्राक् प्रत्यपादि या ॥ ४६ ॥ तस्याः पृथक्परिक्षेपः । कर्तव्यः को विदेदुना || दे शते त्रिंशदधिके । योजनानां नवेदसौ ॥ ४७ ॥ २४० रिासायी मंगलनो घेरावो त्रण लाख पंदर हजार नेव्यासी जोजननो वे. ॥ ४५ ॥ ते बन्नेनी भावना तो सूर्यना चंदरना मंडलनीपेठे जाणवी || वळी कह्यामुजब बीजा मं." मनो व्यास विचारीने तेनो वेरावो नावी लेवो, ने ते नीचेमुजब थाय े ॥ ४६ || लाख पंदर हजार . वसो जंगणवीस जोजनथी कड्रंक घ्यधिक के, घ्यथवा ॥ ४५ ॥ पूर्वमंगलनी पहोळाश्थी पश्चिमममलनी पहोळाश्मां बहोतेर जोजननी पूर्वे जे वृद्धि कहेली वे, ॥ ॥ ४६ ॥ तेनो पहेलां विधाने जूदो परिक्षेप करवो, छा
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy