________________
.
( १२५ ) व्यासन्ने, इति भगवतीशत० ८ ० ८. दुरत्वादेव जुलमा-विव ताबुदयास्तयोः । नैकट्यादेव दृश्येते । मध्याह्वे खाग्रगाविव ।। ६६ ।। उच्चत्वं तु सर्वदापि । समानमेव सूर्ययोः ॥ योजनानां ष्टात्या । नावम परतश्व तौ ॥ ॥ ६७ ॥ एवं दृष्टिपथप्राप्ति - प्ररूपणा प्रपंचिता ॥ यथ प्ररूपणां नान्वोः । कुर्मोऽर्ध मंगलस्थितेः ॥ ६८ ॥ एकं मं डल मेकेना - होरात्रेण समाप्यते || न्यामभिमुखस्था - ज्यां । रविन्यां प्रतिवादिवत् || ६ || मेरोर्दक्षिणपूर्वस्यां भगवतीसुत्रना पाठमा शतकना व्याउमा उद्देशामां बे. दूर होवाथीज ad बन्ने उदयास्तसमये पृथ्वीमां लागे - लानीपेठे देखाय वे, तथा नजीक होवाथीज तेज म ध्याह्नवखते व्याकाशना ग्रभागमा रहेलानीपेठे देखाय बे. ॥ ६६ ॥ वळी ते बन्ने सूर्योनी उंचाई तो हमेशां सरखीज बे, केमके ते याउसो जोजनथी घ्यागळ के पाछळ होता नथी. ॥ ६७ ॥ एवीरीते ते बन्ने सूर्योनी ह टिमर्यादानी प्ररूपणा करी, दवे तेजना व्यर्धमंमलनी स्थितिनी प्ररूपणा करीये छोये ॥ ६८ ॥ प्रतिवादीनी पेवे एकबीजानी सामे रहेला ते बन्ने सूर्यो एक प्रहोरा
वडे एक मंडल संपूर्ण करे बे. ॥ ६५ ॥ मेरुथी द