SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ I ( १०१ ) साशी तियोजनशतो - नान्यथान्धेर्दिशि ब्रुवे ॥ १९ ॥ त्रयस्त्रिंशत्सहस्राणि । त्रयस्त्रिंशं शतत्रयं ॥ योजनत्र्यंशयुक् वा । दीपेऽशीतियुतं शतं ।। 5० ॥ सर्वबाह्यमं ले तु । चरतोरुष्णरोचिषोः ॥ करप्रसार एतावान् । स्यात्पूर्वापरयोर्दिशोः ॥ ८१ ॥ एकत्रिंशत्सहस्राणि । शतान्यष्टौ तथोपरि । एकत्रिंशद्योजनानि । त्रिंशदंशाश्च पष्टिजाः || २ || मेरोर्दिशि योजनानां । वार्यौ त्रिंशं शतत्रयं ॥ द्वीपे च पंचचत्वारिंशत्सहस्रास्ततः परं ॥ ८३॥ त्रयस्त्रिंशत्सहस्राणि । सत्र्यंशं योजनत्रयं ॥ करप्रसारो नो फेलावो थाय बे, हवे समुद्रतरफनो कहुं बुं. |9|| तेंत्रीस हजार ऋणसो तेंत्रीस पूर्णांक एकतृतीयांश जोजनसुधी समुद्रमां छपने एकसो एंसी जोजन सुधी दीपमां थाय े ॥ ८० ॥ सर्वथी बहारना मंडलमां विचरता एवा ते बेड सूर्यना किरणोनो फेलावो पूर्व छाने पश्चिम दिशामां नीचेमुजब थाय बे. ॥ ८१ ॥ एकलीस हजार सो एकत्रीस पूर्णांक तीससाठांस जोजनजेटलो वे.. ॥ ८२ ॥ वळी मेरुनरफ समुद्रमां वणसो त्रीस जोजनसु घी ने मां पस्तालीस हजार जोजनसुधी, तथा तेथी यागळ || ३ || लवणसमुद्रमां शिखातरफ ते बन्ने
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy