________________
शदंशाः । षष्टिजास्तव मंडले ॥ ६४ ॥ इति कर्कसंक्रांती धातपक्षेत्रतमःक्षेत्रयोः स्वरूपं. ।।।
सर्वबाह्यमंडलं तु । प्राप्तयोरुष्णरोचिषोः ॥ तापांध: कारयोः प्राग्य-संस्थानादिनिरूपणं ॥ ६५ ॥ किंवधिदिशि विष्कने । विशेषोऽस्ति नवेत्स च ।। बाह्यमंडलपरिधे-र्दशांशे द्विगुणीकृते ॥ ६६ ॥ स्युत्रिषष्टिः सहस्राणि । सत्रिषष्टिश्च षट्शती ॥ तद्दशांशे त्रिगुणिते । ध्वांतव्यासोऽप्यसौ तदा । ६ ॥ सहस्राः पंचनवति-श्चत्वासायंस जोजनजेटलो ते मंमलमां ते थाय . ६४ ॥ एवीरीते कर्कसंक्रांतिमां, घातपदोन अने अंधकारक्षेत्रनु स्वरूप क[. ॥ .
हवे ज्यारे ते बन्ने सूर्यो सर्वथी बहारना मंडलमां श्रावे, त्यारे ताप तथा अंधकारना आकारयादिकर्नु स्वरूप पूर्वनीपेठे जाणवं. ॥ ६५ ॥ परंतु समुषतरफनी पहोळाश्मां तफावत , अने ते बहारना मंडलना घेरा. वाना दशांशने बमणो करवायी थाय ने, ॥ ६६ ॥ श्रने ते सतहजार उसोने त्रेसठ जोजनजेटलो ने, तथा ते दशांशने त्रणगणो करवाथी अंधकारनो व्यास पण नीचेमुजब थाय . ॥ ६७ ॥ श्रने ते पंचाएहजा: चारसो