________________
नीलवानाम । स्यादैसूर्यमणीमयः ॥ १ ॥ स्वामिनो नील. वान्नाम्नो । योगात्पश्योपमस्थितेः॥ नीलवानित्यसौ ख्यातो । यद्देदं नाम शाश्वतं ॥ २॥ जंबूद्वीपेऽन्यत्र चास्य मेरोरुत्तरतः पुर। ॥ वक्ष्यमाणसुराणाम-प्येवं पुर्यायुरा • दिकं ॥ ३ ॥ दक्षिणोत्तरविस्तीर्णः । स पूर्वपश्चिमायतः ।। सर्वमस्य निषधवद् । झेयं धनुःशरादिकं ॥ ४ ॥ किंतु जी. वा दक्षिणस्या-मुत्तरस्यां शरासनं । दक्षिणानिमुखो बाण । एवमग्रेऽपि भाव्यतां ॥ ५ ॥ दीप्रप्रभैरयं कूटै-नवतिः नो बनेलो नीलवान नामे पर्वत . ॥ १॥ एक पट्योपमना आयुवाळा नीलवान नामना स्वामिना संबंधथी ते नीलवान पर्वत कहेवाय . अथवा तेनुं ते नाम शा. श्वतुं ने ॥२॥ या देवनी बीजा जंबूद्दीपमां मेरुयी नत्तरे राजधानी , तेमज हवे वर्णवाता देवोनी राजधानी तथा घायुादिक एवीजरीते . ॥ ३ ॥ ते पर्वत उत्तरदक्षिण पहोळो तथा पूर्वपश्चिम लांबो . तथा तेनुं धनुःपृष्ट अने शरादिक सघq वर्णन निषधपर्वतनी पेठे जाणवू. ॥ ४ ॥ परंतु दक्षिणतरफ तेनी जीवा, उत्तरमां धनुःपृष्ट, तथा दक्षिणतरफ बाण , अने एवीरीते आगळ पण भावी लेवं. ॥ ५ ॥ नव गुप्तिनवडे जेम ब्रह्म