________________
२०
अथ आचारोपनिषद कार्यमपि स्यादकार्य, मुनेर्गुज्ञिया विना । सर्वमपि यतः साधो- गुर्वायत्तं न संशयः ।। ५ ।।
किञ्च कार्ये गुरुक्तोऽपि, व्रजेदनुपयोगतः । तदाप्यावश्यकी नास्य, शुद्ध्यतीर्याऽविशुद्धितः ॥ ६ ॥
सर्वैरावश्यकैर्युक्तो, यः स आवश्यकीयुतः । तत्रैवान्वर्थयोगेना - ऽन्यत्र च तदभावतः ॥ ७ ॥
इर्यानिमित्तबन्धो न, नात्मविराधनादयः । स्वाध्यायादिगुणास्तु स्यु-र्वसतिस्थमुनेर्यतः ।।८।।
(भुजङ्गप्रयातम्) अतः कारणेनैव गन्तव्यमेतज्, जिनोक्तं रहस्यं समाचारसत्कम् । अवश्यं च हेतौ तु गम्यं यतस्स्यु - गुरुपासनाद्या गुणाः सिद्ध्युपायाः ॥ ९ ॥