________________
अथ आचारोपनिषद्
। ४. आवश्यकी कार्येण गच्छतः सूत्र-नीत्या गुर्वाज्ञया मुनेः । आवश्यकीति विज्ञेया, वसत्यादेविनिर्गमे ।।१।।
तदेव तस्य कार्यं स्याद्, यदलत्रयसाधकम् । अकार्यं हि मुनेरन्यत्, तत्र नावश्यकी शुचिः ।। २ ।।
अकार्ये गच्छतोऽपि य-दावश्यकीवचस्तु तत् । निर्विषयं वचोमात्रं, दोषहेतुर्मूषा तथा ।। ३ ।।
अधिकारोऽपि न साधो, रत्नत्रयबहिर्भूते । एतावदेव श्रामण्यं, यदलत्रयसाधनम् ।। ४ ।
।