________________
७०
"समण धम्म रसायणं" वित्ति कलियं
-
तवो (तपः) - ५ वंदे तव मंगलमुक्लिट्ठ - वंदे -
जिणवर गणहर सिढ़ - वंदे -
दव्य तवो वियरह संभुत्ति, जुत्तिजुत्तं दिटुं । वंदे १ भावतवो मुत्तिं वित्थरह, हरइ विग्घमरिद्धं । वंदे २
अणसणमूणोयरिया वित्ति, संखेवो वि गरिहं । वंदे ३ रसचाओ कायरस किलेसो, संलीणया य बहिटुं । वंदे ४ पायच्छित्तं विणओ गुणीणं, वेयावच्चं सिटुं । वंदे ५ सज्झाओ झाणं उस्सग्गो, तवमभिंतरमिटुं । वंदे ६ गोयमविण्हुधण्णमुहेहिं तत्तं तव वरिद्धं । वंदे ७ धम्मधुरंधर तव मंगलओ, पत्तं सुहमइमिटुं । वंदे ८