________________
आकिंचण्णं (आकिञ्चन्यम्) - ९ कम्मविमीसो - कम्मघणदढबंधनबद्धो । अडए - संसारे संसरइ । ५) सुहकम्मेण - पुण्णकम्मुदयेणं । रायराईसरसंपययत्ती - चक्कवट्टिरिद्धिलाहो । पणीया - कया । सा - साहिपत्ती । पारक्कविहूसणतुल्ला - परकीयलंकरणसमाणा । दुहकम्मेण - दुक्खयरासुहकम्मेण । विणीया - अव हरिया । जमुत्तं । 'पूर्णतायापरोपाधेः सायाचितकमण्डनम् । यातु स्वाभाविकी सैव, जात्यरत्नविभानिभा' इइ ।। ६) जेण - जेणकेणविअप्पणा । आकिंचण्णं णिग्गंठत्तणं । उवचरियं - सेवियं । तस्स - सेवाकारयस्स । बहुबुद्धी - विउलामई हवइ - होहू । जेण । णहि - ण खलु । सेवियं - उवसि । तस्स णकिंच ण - किमवि ण होइ । कत्थ वि - कत्थवि थले काले वा । तस्स - तस्स जणस्स । सुद्धीण - गणनाण ।।