________________
आकिंचण्णं (आकिञ्चन्यम्) - ९
॥ वित्ती ॥ परमसुहं - उक्किट्ठसुक्खं । सुहधम्ममुहं - सोहणसुकयवयणं । आकिंचण्णं - अपरिग्गहो । सोहई रहेइ ।। १) अयं - आकिंचण्णस्स विरोही । परिग्गहगहो - परिग्गहरूवोगहो । अवमो - णीयो । सयाइयारी - संययाइयारजुत्तो । अगइयोति - जाव । वंको - वक्कयाकलिओ । लोयतयम्मि - तिहुयणमज्झे, सव्वत्थ । वियारी - विहरणसीलो । सइ वि - सव्वसमयं अवि । णवमे रासीइ - धणणामम्मिरासिमझे । वसइ - चिठ्ठइ । २) जे जीवा - जे चेयणा । परिग्गहगहगहिया - परिग्गहरूवदुट्ठग्गहविडंबिया । ते - ते जीवा तावं - तावकालं । सीयंति - सोयमणुहवंति । जाव - जावसमयं । आकिंचण्णं । णिग्गंठत्तं ।