SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आकिंचण्णं (आकिञ्चन्यम्) - ९ ॥ वित्ती ॥ परमसुहं - उक्किट्ठसुक्खं । सुहधम्ममुहं - सोहणसुकयवयणं । आकिंचण्णं - अपरिग्गहो । सोहई रहेइ ।। १) अयं - आकिंचण्णस्स विरोही । परिग्गहगहो - परिग्गहरूवोगहो । अवमो - णीयो । सयाइयारी - संययाइयारजुत्तो । अगइयोति - जाव । वंको - वक्कयाकलिओ । लोयतयम्मि - तिहुयणमज्झे, सव्वत्थ । वियारी - विहरणसीलो । सइ वि - सव्वसमयं अवि । णवमे रासीइ - धणणामम्मिरासिमझे । वसइ - चिठ्ठइ । २) जे जीवा - जे चेयणा । परिग्गहगहगहिया - परिग्गहरूवदुट्ठग्गहविडंबिया । ते - ते जीवा तावं - तावकालं । सीयंति - सोयमणुहवंति । जाव - जावसमयं । आकिंचण्णं । णिग्गंठत्तं ।
SR No.022066
Book TitleSaman Dhamma Rasayanam
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Bhuvanchandravijay
PublisherShrutgyan Prasarak Sabha
Publication Year2007
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy