________________
सोयं (शौचम् ) ८
तावं - तावसमयं । अईवमलिणो - अइसयेणं मलजुत्तो 1
होइ ।
जाव जावसमयं ।
सोय पसित्तो - सोयधम्मपक्खलिओ ।
ण
णखलु ।।
५) जलसोयम्मि सलिलण्हाणेण निम्मलयाइ
सययपसत्ता
अणवरयासत्ता ।
-
-
-
सत्ता
जीवा ।
सत्ते - पाणिणो ।
-
हणंति - विणासेंति ।
जलणिस्सिय बहु जीववहाओ आउकायठ्ठियाणेगचेयण - धाया ।
अप्पाणं - सं ।
मलिणंति - मलबहुणं कुणंति ।
-
६) सोयधम्मसुद्धो-सुइसंपाययद्धमसमणधम्मेण पवित्तीहूओ । अप्पा चेयणेणु - णूणं ।
पुण्णमयंकं - संपुण्णससंकं ।
जयइ - पराजयइ । सो - सोअप्पा | पिल्लेवो मलरहिओ ।
-
४५
उड्डुं - उच्चगइं ।
गच्छइ
जाइ ।
-
सव्व कलंकं - सयलकलुसं । मुंचइ - जहइ ||