________________
सोयं (शौचम्) - ८
४३
e
m
amommameer
wwwmwwwARRERARMANEMAINiwwwwwwweonewmomsimmitalistianewwwmoniamomwwwmomen
॥ वित्ती ॥ सोयं - णिम्मलयरं धम्म । सोयहरं - अरइहारयं । थुणिमो - णुमो । सोयं विणु - एयारिसपरधम्ममंतरा । किं - किमु । कुणिमो - करेमः । १) वत्थविसुद्धी - वसणमलावहरणं गेहविसुद्धी - सयणकयवरदूरकरणं । देहविसुद्धी - सरीरपक्खालणं । वि - अवि । दिट्ठा - विलोइया । परं । सोयधम्मम्मि - णिम्मलयाकरणधम्मे । सव्ववरिठ्ठा - सयलुत्तमा । अप्पविसुद्धी - चेयणविसोहणं । गरिहा - सिट्ठा अत्थित्तिसेसो । २) णिम्मलणाणजलम्मि । सच्छसंविअसलिलम्मि । पहाणं - सिणाणं । किच्चा - काऊणं । मलं - मलिणयं । अवहरउ - दूरीकरउ ।