________________
३४
विरई - चरणं ।
-
-
अनंतं अपरिमिअं- सुक्खं आणंद देइत्ति - सेसो ।
४) विरइरइवंतं पुंडरीयं - तण्णामं । । लवसत्तमलच्छी वरइ अहि गच्छइ ।।
-
"समण धम्म रसायणं" वित्ति कलियं
चरणधरणसरसियं ।
सव्वत्थसिद्ध पसिद्ध पंचमणुत्तरसुरसिरी ।
५) दुश्चरणम्मि - विसयकसाय जणिय भोगविलासम्म ।
रमंतं - पसत्तं ।
कंडरीयं - तहामहि याणं ।
माधवई - सत्तमा तमातमा पुहवी ।
वरइ-पावइ पुंडरीय कंडरीय-कहाणायाधम्म कहाओ उण्णेया ।
-
६) वयपव्वंयओ चरणणगाओ ।
अव्वयकुहरे - अविरमणरूवघोरन्धयारकूवाम्मि ।
:
पतंतं - अहो - गच्छंतं ।
कोइ - कश्चणो वि ।
ण पाइ ण खलु रक्खइ ||
-
७) वयसिहरे - णिसम गिरिमत्येय ।
णिवसंतं - ठिझं कुणंतं ।
कोइ किलेसो कश्चणोविपरितावो । णाहि हवइ न पीलइ । ८) सत्तरहचरियं सत्ताहियदसहविहं चरित्तं । जेणं - जेणप्पणा ।