________________
तवो (तपः ) - ५
वंदे - णमामि ।
जिणवरगणहरसिहं - तित्थंयरगणवइ समुवइट्टं ।
उक्किसव्वप्पहाणं ।
तवमंगलं तवरूवमंगलं । १) दव्वतवो - दव्वरूवतवो । संभुत्ति भोगुवभोगं । वियरइ - देइ ।
एयं । जुत्तिजुत्तं - तक्कसंगयं ।
दिट्टं - णायं ।।
-
॥ वित्ती ॥
-
२) भावतवो - अंतरंगरंगसंगयो तवो । मुत्तिं परमपयं ।
वित्थरइ - पसारेइ । अरिहं दुट्ठे ।
विग्धं - अवायं, अमंगलं ।
हरइ
अवणयइ ।।
-
भोयणश्चाओ ।
३) अणसणं उणोयरिया अप्प भोयणं ।
वि - अवि ।
वित्तिसंखेवो ईहा परिमीई ।
एयं तवं गरिहं - महं ॥
-
२९