________________
( क्षान्तिः ) - खंती - १
-
ਸਸ
मज्झ ।
मणहरे - चित्तमंदिरे |
खंती - खमा । रमउ - विलसउ ।
१) कोवानलपसमणकरणत्थं - कोवो एव अनलो । कोवानलो, तस्स पसमणं तं करणत्थं एयं विहणकए, कोहकिसाणुविज्झावणत्थं ।
नवजलहरयंती - अहिणवमेहमाला - आसाढमाससंभवजलवरिसणसील - घणाघणराई खंती इइ सेसो ||१||
-
॥ वित्ती ॥
-
२) जइ - जंकालं ।
खंती - पसमभावो ।
करकमले - पसत्यहत्थपउमे ।। विहियाकया ।
तइ - तं कालं ।
खलकंती - दुज्जणवयणप्पहा ।
निहया, - नट्ठा, अक्खमेजणे दुजणाविलसंति, परं खमावंते
संते
-
विक्खिउण - दुज्जणाणंवयणं कज्जल लेवलित्तं व कालं होइ - जं कहियं च
क्षमाधनुः करे यस्य, दुर्जनः किं करिष्यति, अतृणे पतितो वह्निः स्वयमेवोपशाम्यति । इइ ।।२।।