________________
भाधारहस्थर
भाग-२|श्त5-४/गाथा-१०-७०-७१
गाथा:
आमंतणि आणवणी जायणि तह पुच्छणी य पनवणी । पच्चक्खाणी भासा भासा इच्छाणुलोमा य ।।७।। अणभिग्गहिआ भासा, भासा य अभिग्गहम्मि बोधव्वा । संसयकरणी भासा, वायड अव्वायडा चेव ।।७१।।
छाया:
आमन्त्रणी आज्ञापनी याचनी तथा पृच्छनी च प्रज्ञापनी । प्रत्याख्यानी भाषा भाषा इच्छानुलोमा च ।।७०।। अनभिगृहीता भाषा भाषा चाभिग्रहे बोद्धव्या ।
संशयकरणी भाषा व्याकृताऽव्याकृता चैव ।।७१।। अन्वयार्थ :
आमंतणि आणवणी=मामंत्री, मासायनी, जायणि यायनी, तह-तथा, पुच्छणी=Y२७नी, यसले पन्नवणी-शानी, पच्चक्खाणी भासा-प्रत्याध्यानीभाषा, यसने, इच्छाणुलोमा भासा=२७ानुलोमलाषा. अणभिग्गहिआ भासा मनमीतलाषा, यमन, अभिग्गहम्मि भासाममिलामाषा, संसयकरणी भासा संशयरीमापा, वायड-व्याकृतभाषा, चेव सने, अव्वायडा-सव्याकृतभाषा, बोधव्वाएवी= બાર પ્રકારની ભાષા જાણવી. II૭૦-૭૧TI गाथार्थ:
(१) मामंत्री, (२) मापनी, (3) यायनी, तथा (४) पृछनी मने (५) प्रज्ञापनी (७) प्रत्याण्यानीभाषामने (७) Vानुलोमभाषा. (८) मनभिहातभाषा मने (6) ममिहातभाषा, (૧૦) સંશયકરણીભાષા (૧૧) વ્યાકૃતભાષા અને (૧૨) અવ્યાકૃતભાષા જાણવી=બાર પ્રકારની भाषा यावी. ||७०-७१।। टीs:
या तिसृस्वपि-सत्यामृषासत्यामृषाभाषासु अनधिकृता, एतेन 'उक्तभाषात्रयविलक्षणभाषात्वं' एतल्लक्षणमुक्तम्, च-पुनः न आराधनविराधनोपयुक्ता, एतेनापि परिभाषानियन्त्रितं अनाराधकविराधकत्वं लक्षणान्तरमाक्षिप्तम्, एषाऽसत्यामृषा भाषा द्वादशधा भणिता । तथाहि-आमन्त्रणी १, आज्ञापनी २, याचनी ३, पृच्छनी ४, प्रज्ञापनी ५, प्रत्याख्यानी ६, इच्छानुलोमा ७, अनभिगृहीता ८, अभिगृहीता ९, संशयकरणी १०, व्याकृता ११, अव्याकृता १२ चेति ।।६९-७०-७१।।