________________
પ૪
भाधारस्य
र
भाग-२ | रत5-3/गाथा-५४
अवतरnिsl:उक्ता जीवाजीवमिश्रिता । अथाऽनन्तमिश्रितामाह -
सवतरािर्थ:
જીવાજીવમિશ્રિતભાષા કહેવાઈ. હવે અનંતમિશ્રિતભાષાને કહે છે –
गाथा:
साऽणंतमीसिया वि य, परित्तपत्ताइजुत्तकंदम्मि । एसो अणंतकाओत्ति जत्थ सव्वत्थ वि पओगो ।।६४।।
छाया:--
साऽनन्तमिश्रिताऽपि च परित्तपत्रादियुक्तकन्दे ।
एषोऽनन्तकाय इति यत्र सर्वत्रापि प्रयोगः ।।६४ ।। अन्ययार्थ :
जत्थ-8 भाषामi, परित्तपत्ताइजुत्तकंदम्मि परित्तपत्र युत Hi=प्रत्ये शरीरवाणा पत्राथी युत सतdstया , एसो अणंतकाओ='मा सताय छ', त्ति से प्रमाण, सव्वत्थ विसर्वत्र
सविछेथी 4ए, पओगो प्रयोग राय छ, सा= भाषा अणंतमीसिया वि यनमिश्रित ४ छे. ॥१४॥ गाथार्थ:
જે ભાષામાં પરિપત્રાદિ યુક્ત કંદમાં-પ્રત્યેકશરીરવાળા પત્રાદિથી યુક્ત અનંતકાયવાળા કંદમાં, ‘આ અનંતકાય છે” એ પ્રમાણે સર્વત્ર પણ સર્વાવચ્છેદથી પણ, પ્રયોગ કરાય છે તે ભાષા मनत मिश्रित १ छ. ||४|| टीs:
अनन्तमिश्रिताऽपि च सा भवति, यत्र-यस्यां, परित्तानि यानि पत्रादीनि तद्युक्ते कन्दे-मूलकादौ, सर्वत्राऽपि सर्वावच्छेदेनाऽपि, ‘एषोऽनन्तकाय' इति प्रयोगः ।
नन्वत्र मृषात्वमेव, अन्यथा घटपटयोर्द्वयोः ‘इमौ घटौ' इति वचो मृषा न स्यादिति चेत् ? न, द्वित्वावच्छिन्नत्वस्य द्वित्वव्यापकत्वरूपस्यैकत्वव्यापकत्वद्वयरूपत्वेनोक्तवचसोऽप्यांशिकसत्यत्वात्, समुदायावच्छिन्नत्वस्याऽपि प्रकृतेऽवयवावच्छिन्नत्वानतिरेकादिति दिग् ७ ।।६४।।