________________
૧૭૪
ભાષારહસ્ય પ્રકરણ ભાગ-૨ | તબક-૫ | ગાથા-૧૦૦
पाया:
तस्माद् बुधो भाषारहस्यमेतच्चारित्रसंशुद्धिकृते समीक्ष्य ।
यथा विलीयेते खलु रागद्वेषौ तथा प्रवर्तेत गुणेषु सम्यक् ।।१०।। मन्वयार्थ :तम्हा=d रथी था ८८i धुं विसं साधुनी भाषा याRaj विशोधन ३ छ नायी साधु मोक्ष प्राप्त छ २४ाथी, चरित्तसंसुद्धिकए-यारी शुद्ध माटे, एयं भासारहस्सं= सा मापार स्यने, समिक्ख=MON=यात्रिनी शुदि भाटे मा मापारस्य ग्रंथ स्यायो छ में प्रभाए। निय शने, बुहो-बुद्धिमान पुरषे, हु=५२५२, जहा-४ प्रमा, रागदोसा=ग-द्वेष, विलिज्जंति-विलय पामे, तहा-ते प्रमाण, सम्मं सभ्य, गुणेसु-गुमा , पवट्टिज्ज-प्रवत नसे. ॥१००॥ गाथार्थ :
તે કારણથીeગાથા ૯૮માં કહ્યું કે વિવેકસંપન્ન સાધુની ભાષા ચારિત્રનું વિશોધન કરે છે જેનાથી સાધુ મોક્ષને પ્રાપ્ત કરે છે તે કારણથી, ચારિત્રની શુદ્ધિ માટે ભાષારહસ્યને જાણીને ચાત્રિની શુદ્ધિ માટે આ ભાષારહસ્ય ગ્રંથ રચાયો છે એ પ્રમાણે નિર્ણય કરીને, બુદ્ધિમાન પુરુષે જે પ્રમાણે રાગ-દ્વેષ વિલય પામે તે પ્રમાણે સખ્યમ્ ગુણોમાં પ્રવર્તવું જોઈએ. ૧૦૦|| टीs:
तस्मात् उक्तहेतोः, बुधः-विचक्षणः, चारित्रशुद्धः कृते एतद् भाषारहस्यं समीक्ष्य हुः=निश्चये, यथा रागद्वेषौ विलीयेते तथा सम्यग् गुणेषु चारित्रपालनोपायेषु प्रवर्तेत, न चाऽत्र प्रवृत्तौ एकान्तः, किन्तु रागद्वेषपरित्यागलक्षणफल एव, फलेच्छायाः फलसिद्धिं विनाऽपूर्णत्वात्, उपायेच्छापूर्तेस्त्वन्यतरसम्पत्त्याऽपि निर्वाहात्, न च फलविशेषसम्पत्तये उपायविशेषे प्रवृत्तिनियमः, फलविशेषस्यैवासिद्धेः, राजरङ्कमरणयोरविशेषदर्शनेनाऽऽयुःकर्मण इव कर्मान्तरस्यापि क्षये विशेषाभावात्, न च प्रतियोगिविशेषकृतस्तद्विशेषः, प्रतियोगिविशेषस्याऽपि तथाविधस्यासिद्धेः स्वरूपात्मकस्य च तस्य हेतुहेतुमद्भावभेदानियामकत्वात् ।।
कथं तर्हि व्यभिचाराद् बहूनामुपायानामेकफलहेतुत्वमिति चेत् ? किं न दृष्टं तृणारणिमणीनामेकवह्निहेतुत्वम् ? तृणादिजन्यवह्नौ जातिविशेषोऽस्त्येवेति चेत् ? न, अनुपलम्भात्, जातित्रयकल्पनात् एकशक्तिकल्पनाया एव लघुत्वाच्च, यथा तृणादीनामेकशक्त्या वह्निहेतुत्वं तथा बहूनामप्युपायानामेकयैव शक्त्या कर्मक्षयहेतुत्वं नानुपपन्नमिति सर्वमवदातम् ।।१०० ।।