________________
૧૨૮
ભાષારહસ્ય પ્રકરણ ભાગ-૨ | સબક-૫ | ગાથા-૮૮
अवतरnिs:
अन्यच्च -
अवतरशिक्षार्थ :અને અન્ય સાધુએ શું ન બોલવું જોઈએ તે બતાવવા અર્થે કહે છે –
गाथा :
पंचिदियपाणाणं थीपुरिसानिण्णए वए जाई । इहरा उ विपरिणामो जणवयववहारसच्चे वि ।।८।।
छाया:
पञ्चेन्द्रियप्राणिनां स्त्रीपुरुषानिर्णये वदेज्जातिम् ।
इतरथा तु विपरिणामः जनपदव्यवहारसत्येऽपि ।।८८।। मन्वयार्थ:
जणवयववहारसच्चे वि=14व्यवहारसत्य हो छते , पंचिदियपाणाणं पंथेन्द्रियgilal पंथेन्द्रिय गाय मानिस, थीपुरिसानिण्णए स्त्री-पुरुषका मनियमi, जाइं=तिने, वएगोले, इहरातिरथी, उ=qणी, विपरिणामो-
विराम थायलोन साधुविषय विपरम थाय. ॥८८।। गाथार्थ:
જનપદવ્યવહારસત્ય હોતે છતે પણ પંચેન્દ્રિયપ્રાણોના પંચેન્દ્રિય ગાય આદિના, સ્ત્રી, પુરુષના અનિર્ણયમાં જાતિને બોલે. ઈતરથી વળી વિપરિણામ થાય લોકોને સાધુવિષયક વિપરિણામ थाय. IIcell टीका:
नरनारीगतवाग्विधेरुक्तत्वात् पञ्चेन्द्रियप्राणानां गवादीनां स्त्रीपुरुषानिर्णये इति भावप्रधाननिर्देशात् विप्रकृष्टदेशावस्थितत्वेन मिथः स्त्रीत्वपुरुषत्वानिश्चये सति, जातिं वदेत्, मार्गप्रश्नादौ प्रयोजने उत्पन्ने सति 'अस्माद् गोरूपजातात् कियद्दरेण इदं?' इत्येवमादि (ग्रन्थाग्रम्-९०० श्लोक) लिङ्गाऽविशिष्टमुभयसाधारणधर्मं प्रतिपादयेत् अन्यथा लिङ्गव्यत्ययेन मृषावादापत्तेः, विना तु कारणमव्यापार एवोचितः साधूनामिति ध्येयम् ।
ननु यद्येवं लिङ्गव्यत्ययेन मृषावादस्तदा प्रस्तरमृत्तिकाकरकावस्यायादीनां नियमतो नपुंसकत्वे कथमन्यलिङ्गप्रयोगः ? 'जनपदव्यवहारसत्याश्रयणादिति चेत् ?' स किं प्रकृते पाणिपिहितः ?