________________
भाषारहस्य
२ भाग-२ | रतs-४ | गाथा-७४
टीs:
यत् ईप्सितस्य-स्वेच्छाविषयस्य प्रार्थनापरं याचनप्रवणं, वचनं 'मम भिक्षां प्रदेही त्यादिरूपं, सा याचनी ज्ञेया, चः समुच्चये, नन्वियमविषयेऽसत्यैव यथाऽविनीतादावाज्ञापनी, एवञ्च रागाद्यभावेन किञ्चिदपि कस्यचिदददतः तीर्थंकरान् प्रति “आरुग्गबोहिलाभं समाहिवरमुत्तमं दिंतु” इति सूत्रस्था याचनी कथं स(?मस)त्यामृषा स्यादित्यत आह-भक्तिप्रयुक्ता एषा याचनी विषयं विनाऽपि गुणेन= असत्यामृषालक्षणेन, निश्चयतस्तु सत्याऽन्तःप्रवेशलक्षणेन उपेता=युक्ता न तु दुष्टेति भावः । अत एवोक्तम् - “भासा असच्चमोसा णवरं भत्तीभासिआ एसा । ण तु खीणपेम्मदोसा, दिति समाहिं च बोहिं च ।।" (आ. नि. १०९५) परमार्थतो दातृत्वमपि तेष्वस्त्येव । अत एवोक्तम् - "जं तेहिं दायव्वं तं दिन्नं जिणवरेहिं सव्वेहिं । दंसणनाणचरित्तस्स, मोक्खमग्गस्स उवएसो ।।" (आ. नि. १०९६) त्ति ।
न चेदं दातृत्वं गौणम् दातृत्वान्तरस्य तथात्वे विनिगमकाभावात्, प्रार्थितोपायप्राप्तावपि तदकरणे च प्रार्थना परमार्थतो मृषैव । तदुक्तम् - “लद्धिल्लियं च बोहिं अकरितोऽणागयं च पत्थेतो । अण्णं दाइं बोहिं, लब्भिसि कयरेण मुल्लेण ।।" (आ. नि. ११००) त्ति । एवं स्वधियाऽभ्यूह्यम् ३ ।।७४ ।।
टीवार्थ:
यत् ..... अभ्यूह्यम् ३ ।। प्सितपातानी 2014 विषयतुं, प्रार्थना५२=यायनाम तत्पर, ठे વચન=મને ભિક્ષા આપો ઈત્યાદિરૂપ જે વચન, તે યાચતીભાષા જાણવી. ‘ચ' સમુચ્ચયમાં છેઃઉત્તરાર્ધતા સમુચ્ચયમાં છે. __ 'ननु'थी शं। ३ छ - सविषयमा मायायनीभाषा, असत्य ०४ छ हे प्रमाए सविनीत આદિમાં આજ્ઞાપતીભાષા, અને એ રીતે=અવિષયમાં યાચતીભાષા અસત્ય છે એ રીતે, રાગાદિના અભાવને કારણે કોઈને પણ કાંઈપણ નહિ આપતા તીર્થકરો પ્રત્યે આરોગ્ય અને બોધિલાભ આપો અને શ્રેષ્ઠ ઉત્તમ સમાધિ આપો એ પ્રકારે સૂત્રમાં કહેલી યાચનીભાષા કેવી રીતે અસત્યામૃષા થાય? અર્થાત્ અવિષયમાં હોવાથી અસત્ય જ થવી જોઈએ એ પ્રકારની શંકા હોવાથી કહે છે=ગાથાના उत्तराथी छ -