________________
30
श्रीवीतरागाय नमः
श्रीप्रस्तार - रत्नावलि.
मंगलाचरणम्
-:०:
शार्दूलविक्रीडितवृतम्
नत्वा शासननायकं जिनवरं श्रीवर्डमानं प्रभु, स्मृत्वा चोत्तमचन्द्रजिद्बुधवरं भङ्गादिविद्यागुरुम् । भङ्गानां गहनां गतिं ज्ञपयितुं जिज्ञासुवर्ग सुखं, भाषायां रचयामि विस्तृततया प्रस्ताररत्नावलिम् ॥१॥
अर्थ - वर्त्तमान शासनना नायक तीर्थकर महाराज श्री महावीर प्रभुने नमस्कार करीने, गंगीयाना भांगा वगेरे शिखवनार पंडितश्रीउत्तमचंद्रजी स्वामीनुं स्मरण करीने, गंगीयाना भांगा, श्रावकत्रतना भांगा अने अनुपूर्वी वगेरेना मांगा के जेनी शैली गहन छे ते शैली जिज्ञासुवर्ग सुखे सुखे जाणी शके तेटला माटे " श्रीप्रस्ताररत्नावलि " नामनुं पुस्तक लोकभाषामांगुजराती भाषामां रचुं छं १
"