________________
अनुष्टुप्वृत्तम् प्रेमपात्रं प्रजायन्ते, विनीताः पशवोऽपि हि । तस्माद्विनय एवायं, स्वीकार्य: कार्यकोविदैः ।।७।।
ન્યાય પ્રમ
शार्दूलविक्रीडितवृत्तम् प्राणा यान्तु सुरेन्द्रचापरुचयः संपत्तयश्चाचिरा, संचाराः पितूपुत्रमित्ररमणीमुख्याः समा बुद्बुदैः ।
तारुण्यादिवपूर्गुणा गिरिनदीवेगैकपारिप्लवाः, कीर्ते: केलिगृहं तु नीतिवनितासंगश्चिरं तिष्ठतु ।।७१।।
अनुष्टुपवृत्तम् यथोपायैर्विना निम्ना-वनीमेति नदीवहः । स्वयं नयवतोऽभ्यर्णं, तथाभ्येति श्रियां भरः ।।७२।।