________________
દેuપા પ્રમ
शार्दूलविक्रीडितवृत्तम् ज्योतिर्जालमिवाब्जिनीप्रियतमं प्रीतिर्न तं मुञ्चति, श्रेय:श्रीभवतीह तत्सहचरी ज्योत्स्ना सुधांशोरिव,
सौभाग्यं तमुपैति नाथमवने: सेनेव तं काङ्क्षति, स्वर्ब्रह्माब्धिसुता वशेव तरुणं योऽर्चा विधत्तेऽर्हताम् ।।६१।।
स श्लाघ्य: कृतिनां ततिः सुकृतिनां तं स्तौति तेनात्मनो, वंशोऽशोभि नमन्ति योजितकरास्तस्मै व्रजा भूभुजाम् ।
तस्मान्नप्रथित: परोऽस्ति भुवने जागर्ति चित्तार्तिहृत्, कीर्तिस्तस्य वसन्ति भोगनिवहास्तस्मिज्जिनं योऽर्चति ।।६२।।
तस्माद्दूरमुपैति दुःखमखिलं सिंहादिवेभव्रजो, विघ्नौघश्च बिभेति सर्पनिकरः कंसारियानादिव । बिंबात्पंकजिनीपतेरिव निशा नश्यत्यनऱ्या गतिः, पूज्यन्ते जिनमूर्तयः प्रतिदिनं यद्धाम्नि सस्फुर्तयः ।।६३।।