________________
लक्ष्मीस्तत्र पयोनिधाविव सरिच्छ्रेणिः समेति स्वयं, भोगास्तत्र वसन्ति शाखिशिखरावासे विहंगा इव । पूजास्फातिमुपैति तत्र सलिले वीथीव पाथोरुहां, भक्तिर्यत्र पवित्रपुण्यपरयोः पित्रोरनुष्ठीयते ।।५२।।
न स्नानैरपि तीर्थपूतपयसां शुद्धैश्च सिद्धात्मनो, नो जापैरपि नापि चारुचरितैर्नापि श्रुतानां श्रमैः । न त्यागैरपि संपदां भवति सा नापि व्रतानां व्रजै,र्या पित्रोः पदपूजनैः सुभगयोः शुद्धिभृशं जृम्भते ।।५३।।
विदाः स्वर्गतरंगिणी प्रकटिता तज्जांगले मंडले, दुःस्थस्य प्रविवेश वेश्मनि मन:कामप्रदा स्वर्गवी ।
प्रादुर्भावमुपेयिवान्मरुभुवि क्षोणीरुहः स्वर्गिणां, यत्पित्रोः प्रविधीयते प्रतिदिनं भक्तिः शुभास्मिन् युगे ।।५४।।