________________
ANA
श्रीहनिं ददतामुपैति दधतां शीलं च भोगक्षयः, संक्लेश: सूजतां तपश्च पठतां कंठे भवेत् कुंठता।
पूज्यानां नमतां च मानमथनं दुःखं व्रतं बिभ्रतां, मत्वैवं न कथं करोषि सुकरे भावे मनस्विन् मनः ।।२८।।
9
.
नीरेणेव सरः सरोरुहमिवामोदेन शीतांशुना, तुंगीवाम्बुजबंधुनेव दिवस: कुंभीव दानाम्बुना ।
पुत्रेणेव कुलं कुरंगनयना भत्रैव धत्ते श्रियं, भावेन प्रचुरापि पुण्यपटुता प्रोल्लासमीता क्रिया ।।२९।।
कैश्चिद्दानमदायि शीलममलं चापालि कैश्चित्तपः, कष्टं कैश्चिदधाय्यकारि विपिने कैश्चिन्निवासोऽनिशम् ।
कैश्चिद्ध्यानमधारि कैश्चिदनघश्चापूजि देवव्रजो, यत्तेषां फलमापि चापरनरैस्तद्भावविस्फूर्जितम् ।।३०।।