________________
हरिणीप्लुतवृत्तम् मणिरिव रज:पुज्जे कुज्जे वनेचरगह्वरे, पुरमिव तरुच्छायानच्छामराविव निस्तरौ ।
जडिमकुसुमारामे ग्रामे सभेव वचस्विनां, कथमपि भवे क्लेशावेशे मतिः शुचिराप्यते ।।१०।।
द्वाR SIव्य
शार्दूलविक्रीडितवृत्तम् दानाद्यं सुकृतं कषायविजयं पूजां च पित्राणुरोर्देवानां विनयं नयं पिशुनतात्यागं सतां संगतिम् । हृच्छुद्धिं व्यसनक्षतीन्द्रियदमाऽहिंसादिधर्मान् गुणान्, वैराग्यं च विदग्धतां च कुरु चेदोक्तुं विमुक्तिं मनः ।।११।।
નિ પ્રમુ. ख्यातिं पुष्यति कौमुदीमिव शशी सूते च पूतात्मता - मुद्योतं जूतिमानिवावति सुखं तोयं तडित्वानिव । चातुर्यं च चिनोति यौवनवय: सौभाग्यशोभामिवक्षेत्रे बीजमिवानघे विनिहितं पात्रे धनं धीधनैः ।।१२।।