________________
गुह्यं दुर्जनचेतसीव सलिलं मूर्नीव धात्रीभृतो, युद्धोयामिव कातरः कलिमल: स्वांते सुसाधोरिव ।
दौर्गत्यं धरणीरुहीव मरुतां भेजे न चेतोम्बुजे, स्थैर्य यस्य मृगीदृशां विलसितं धन्याय तस्मै नमः ।।१४८।।
इन्द्रवज्रावृत्तम् भूभंगभोगैर्लसदंतरालैनैणीदृशां देहसदर्पसर्पः । सद्ध्यानदीप: समियाय शांतिं, तस्मै नमः संयमिकुजराय ।।१४९।।
'पाताले हिमरश्मिरश्मि सवयो, भोगीन्द्रभोगच्छलात्, तत्कीर्ति रमतेऽनयोजनि मनाग, भीरुर्जराभीरुतः ।
..........||१५०।।