________________
92R.
SEN
विद्वांसो बहुशो विचारवचनैश्चेतश्चमत्कारिणः,
शूराः सन्ति सहस्रशश्च समव्यापारबद्धादरः । दातारोऽपि पदे पदे घनधनैः कल्पद्रुकल्पाः कलौ, ते केऽपीन्द्रियतस्करैरपहृतं येषां न पुण्यं धनम् ।।१३०।।
KO8TOOBS
FOQ8GE
અંહસા પ્રઝમ शक्रस्यैव सरदिपो मधरिपोरेखांडजानां पतिः श्रीदस्यैव च पुष्पकं पशुपतेरेवोक्षचूडामणिः ।
स्कन्दस्यैव भुजंगभुग् गणपतेरेवोन्दुरो वाहनं, धन्यस्यैव शिवाध्वनि प्रविदिता यानं कृपा कोविदैः ।।१३१।।
DEO0E8ON
15886GE.
गांभिर्यं जलधेर्धनं धनपतेरैश्चर्यमकेक्षणात्, सौन्दर्यं स्मरतः श्रियं जलशयादायुश्च दीर्घ ध्रुवात् । सौभाग्यं शुभमश्विनीसुतयुगाच्छक्तिं च सत्याः सुताल्लात्वा तं विदधे विधिविधिमनाचक्रे कृपा योऽगिषु
।।१३२॥
TECH