________________
व्याख्या-इह एकादीनां पदानामुधि आयता पंक्तय: प्रस्तार्यते, ततस्तासु पंक्तिषु प्रस्तारस्य करणमपरं भणामि परिवर्तीकै: इह यस्यां पंक्तौ यावद्भिवरिकेकं पदं परावर्त्यते तस्यां २ पंक्तौ तदंक संख्याया: परिवर्त्मक इति संज्ञा तत्र पूर्व परिवर्तीकानयने करणमाह
अंतंके ण विभत्तं गणगणियं लध्दु अंकु से सेहि। ... भइयन्वो परिवठ्ठो, नेया नवमाइ पंतीसु ॥९॥
व्याख्या गणस्य-गच्छस्य प्रस्तावादत्र नवकरुपस्य गणितं विकल्प भंगसंख्या ३६२८८० रूपं, तदंत्यांकेनाऽत्र नवकरूपेण भक्तं लब्धं ४०३२० ततो नवमपंक्तावयं परिवर्ताको ज्ञेया:, कोऽर्थः अस्यां पंक्त वेतावन्त एतावतां वारान्नवमाष्टमसप्तमादीनि पदान्यधोऽधोन्यसनीयानि तथा लब्धोऽक: ४०३२० रुपैरष्टभि भज्यते लब्धं ५०४० अयमष्टमपंक्तौ परिवर्तोऽस्य च प्राग्वत् शेष: सप्तभिर्मागे लब्धं ७२० सप्तमपंक्तावयं परिवर्त: अस्य च प्राग्वत् शैषैः षड्भि भागे लब्धं १२० षष्ट पंक्तौ परिवत्तंऽकोयं तस्य च पंचभि भक्ते लब्धं २४ पंचमपंक्तौ परिवर्तः अस्य चतुर्भिमागे लब्धं ६ चतुर्थ पंक्तौ परिवर्त्त अस्य तुत्रिभि भागे लब्धं द्वयं २ तृतीयपंक्तौ परिवर्तेऽस्य द्वाभ्यां भागे लब्धं १ द्वितीयपंक्ती परिवर्त तस्याष्येकेन भागे लब्ध: १ एक: प्रथमपंक्तौ परिवर्तोऽथ एतानेव परिवर्त्तान् प्रकारांतरेणानयति
पुव्वगण भंगसंखा, अहवा उत्तरगणंमि परिवहो । निय २ संखा निय २ गणअंतं के ण भत्तव्वा ॥१०॥
व्याख्या-अथवा शब्द प्रकारांतरेण पूर्वगणस्य या भंगसंख्या ‘एगस्स एग भंगो' इत्यादिका सैवोत्तरगणे परिवर्तस्सु तुल्य इत्यर्थः, तथाहि-एककरूपस्य पूर्वगणस्य या भंगसंख्या एकरूपा, सैवोत्तरगणे द्विकरुपे परिवर्त: तथा द्विकगणस्य भंग संख्या द्विकरुपा, उत्तरगणे त्रिकरुपे परिवर्तोऽपि द्वयरुप: तथा त्रिकगणे भंगा षट्,तत श्चतुर्थगणे परिवर्तोऽपि