________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
से किं तं कुलनामे?, २ उग्गे भोगे रायपणे खत्तिए इक्खागे णात कोरव्ये, सेतं कुलनामे, से किं तं पासंडनामे?, २-समणे य पंडुरंगे भिक्खू कावालिए य तावसए, परिवायगे, से तं पासंडनामे, से किं तं गणनामे?, २ मल्ले मालदिने मल्लम्मे मल्लसम्मे मल्लदेवे मल्लदासे मल्लसेणे मलरक्खिए, से तं गणनामे, से किं तं जीवियाहे3?, २ अवकरए उकुरुडए उझिअए कज्जवए सुप्पए, से तं जीवियाहे3, से किं तं आभियाइअनामे?, २ अंबए निंबए बकुलए पलासए सिणए पिलूए कीरए, से तं आभिप्याइअनामे, से तं ठवणप्यमाणे से किं तं दव्वध्यमाणे?, २ छविहे पं० २०-धम्मत्थिकाए जाव अद्धासमए, से तं दव्वष्यमाणे, से किं तं भावप्पमाणे?, २ चविहे पं० २०-सामासिए तद्धियए धाउए निरुत्तिए, से किं तं सामासिए?, २ सत्त समासा भवंति, तं०दंदे य बहुव्वीही, कम्मधारय दिग्गु यो तप्युरिस अव्वईभावे, एक्सेसे यसत्तमे॥९१॥से किं तं दंदे?, २ दन्ताश्च ओष्ठौ च दन्तोष्ठं, स्तनौ च उदरं च स्तनोदरं, वस्त्रंच पात्रं च वस्त्रपात्रं, अश्वाश्च महिषाश्च अश्वभहिषं, अहिश्च नकुलश्च अहिनकुलं, से तं दंदे समासे, से किं तं बहुव्वीहीसमासे?, २ फुल्ला इमंमि गिरिमि कुडय क्यंबा सो इमो गिरी फुल्लियकुडयकयंबो, से तं बहुव्वीहीसमासे, से किं तं कम्मधारए?, २ धवलो वसहो धवलवसहो, किण्हो मियो किण्हमियो, सेतो पडो सेतपडो, रत्तो पडो रत्तपडो, से तं कम्मधारए, से किं तं दिगुसमासे?, २ तिणि कडुगाणि तिकडुगं, तिणि महुराणि तिमहरं, तिण्णि गुणाणि तिगुणं, तिण्णि पुराणि तिपुरं, तिण्णि सराणि तिसरं, तिणि पुखराणि तिपुक्खरं, तिण्णि बिंदुआणि तिबिंदुअं, तिण्णि पहाणि तिपह, पंच ॥ श्री अनुयोगद्वारसूत्र]
पू. सागरजी म. संशोधित
For Private And Personal