________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
बाहागयपषुअच्छिय् बहुसो। तस्स विओगे पुत्तिय! दुबलयं ते मुहं जाय॥९॥ निहोसमणसमाहाणसंभवो जो पसन्तभावेणी अविकारलक्खणो सो रसो पसंतोत्ति णायव्वो॥८०॥पसंतो रसो जहा सब्भावनिविगारं उवसंतपसंतसोमदिट्ठीया ही जह मुणिणो सोहइ मुहकमलं पीवरसिरीय॥१॥एए नव कव्वरसा बत्तीसादोसविहिसमुप्पण्णा गाहाहिं मुणेयव्वा हवंति सुद्धा व मीसा वा॥७२॥ से तं नवनामे १२९१ से किं तं दसनामे?, २ दसविहे पं० २०-गोण्णे नोगोण्णे आयाणपएणं पडिवक्खपएणं पहाणयाए अणाइअसिद्धतेणं नामेणं अवयवेणं संजोगेणं पमाणेणं, से किं तं गोण्णे?, २ खमइत्ति खमणो तवइत्ति तवणो जलइत्ति जलणो पवइत्ति पवणो, से तं गोण्णे, से किं तं नोगुण्णे ?, अकुंतो सकुंतो अमुग्गो समुग्गो अमुद्दो समुद्दो अलालं पलालं अकुलिया सकुलिया नो पलं असइत्ति पलासो अमाइवाहए माइवाहए अबीअवावए बीयवावए नो इंदगोवए इंदगोवए, से तं नोगोण्णे, से किं तं आयाणपएणं?, २(धम्मोमंगलं, चूलिआ) आवंती चाउरंगिजं असंखयं अहातत्थिज अहइज जण्णइजं पुरिसइज (उसुकारिज) एलइज वीरियं धम्मो मग्गो समोसरणं गंथो जम्मइसे तं आयाणपएणं, से किं तं पडिवक्खपएणं?, २ नवेसु गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसत्रिवेसेसु संनिविस्समाणेसु असिवा सिवा अग्गी सीअलो विसं महुरं कल्लालघरेसु अंबिलं साउयं जे रत्तए से अलत्तए जे लाउए से अलाउए जे सुंभए से कुसुंभए आलवंते विवलीअभासए, से तं पडिवक्खपएणं, से किं तं पाहण्णयाए, असोगवणे सत्तवण्ण चंपग० चूअ० नाग० पुत्राग०उच्छु० दक्ख० सालिवणे, से तं ॥ श्री अनुयोगद्वारसूत्र]
पू. सागरजी म. संशोधित
For Private And Personal