________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दव्वाणुपुव्वीगमेणं छव्वीसं भंगा भाणिअव्वा जाव से तं णेगमववहाराणं भंगोवदंसणया ।१०९ । से किं तं समोयारे ? २ गमववहाराणं आणु० दव्वाई कहिं समोयरंति? किं आणु० दव्वेहिं समोयरंति अणाणुपुव्वीदव्वेहिं अवत्तव्वग०?, एवं तिण्णिवि सट्टाणे समोयरंति इति भाणिअव्वं, से तं समोयारे । ११० । से किं तं अणुगमे?, २ णवविहे पं० तं० - संतपयपरुवणया जाव | अप्पा बहुं चेव ॥ १५ ॥ णेगमववहाराणं आणुपुव्वीदव्वाइं किं अत्थि णत्थि ?, नियमा तिण्णिवि अत्थि, णेगमववहाराणं आणु | दव्वाइं किं संखेज्जाई असंखेज्जाई अणंताई ?, तिण्णिवि नो संखिज्जाई असंखेज्जाई नो अनंताई, णेगमववहाराणं आणु० दव्वाई लोगस्स किं संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा संखेज्जेसु भागेसु वा होज्जा असंखेज्जेसु भागेसु वा होज्जा सव्वलोए | वा होज्जा ?, एगं दव्वं पडुच्च संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जेसु वा भागेसु होज्जा असंखेज्जेसु | वा भागेसु होज्जा देसूणे वा लोए होज्जा, नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा, एवं अणाणुपुवीदव्वं, आएसंतरेण वा सव्वपुच्छासु होज्जा, एवं अवत्तव्वगदव्वाणिवि जहा खेत्ताणुपुव्वीए फुसणा कालाणुपुव्वीएवि तहा चेव भाणिअव्वा । |णेगमववहाराणं आणुपुव्वीदव्वाइं कालओ केवच्चिरं होंति?, एगं दव्वं पडुच्च जहण्णेणं तिण्णि समया उक्कोसेणं असंखेजं कालं, नाणादव्वाई पडुच्च सव्वद्धा, णेगमववहाराणं अणाणुपुव्वीदव्वाइं कालओ केवच्चिरं होई?, एगं दव्वं पडुच्च | अजहन्नमणुक्कोसेणं एक्कं समयं, नाणादव्वाइं पडुच्च सव्वद्धा, अवत्तवगदव्वाणं पुच्छा, एगं दव्वं पडुच्च अजहण्णमणुक्कोसेणं ॥ श्री अनुयोगद्वारसूत्रं ॥ पू. सागरजी म. संशोधित
२७
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal