________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
दुक्खं जाणिय एमेव सव्वजीवाणी न हणइन हणावेइ य सममणई तेण सो समणो॥९॥णतिय य सि कोई वेसो पिओ व सव्वेसु चेव जीवेसु। एएण होइ समणो एसो अन्नोऽवि पजाओ॥१३०॥ उरगगिरिजलणसागरनहतलतरुगणसमो य जो होइ। भारमियधरणिजलरुहरविपवणसमो य तो समणो॥१॥तो समणो जइ सुमणो भावेण य ज ण होइ पावमणो।सयणे यजणे य समो समो य माणावमाणेसु॥२॥ से तं नोआगमओ भावसामाइए, से तं भावसामाइए, से तं सामाइए, से तं नामनिष्फण्णे, से किं तं सुत्तालावगनिष्फण्णे?, २ इयाणिं मुत्तालावयनिष्फण्णं निक्खेवं इच्छावेइ, से य पत्तलक्षणेऽविण णिविखप्पड़ कम्हा?, लाघवत्थं, अत्थि इओ तइए अणुओगदारे अणुगमेत्ति, तत्थ णिदिखत्ते इहं णिक्खित्ते भवइ, इहं वा णिक्खित्ते तत्थ णिक्खित्ते भवइ, तम्हा इहं ५ णिक्खिप्पइ तहिं चेव निक्खिप्पइ, से तं निक्खेवे॥१५०से किं तं अणुगमे?, २ दुविहे पं० २०-सुत्ताणुगमे य निजुत्तिअणुगमे य, सेकिं तं निजुत्तिअणुगमे?, २ तिविहे पं० २०-निक्खेवनिजुत्तिअणुगमे उवग्यायनिजुत्तिअणुगमे सुत्तप्फासियनिजुत्तिअणुगमे, से किं तं निक्खेवनिज्जुत्तिअणुगमे?, २ अणुगए, से तं निक्खेवनिजुत्तिअणुगमे, से किंतं उवग्यायनिजुत्तिअणुगमे?, २ इमाहिं दोहिं मूलगाहाहि अणुगंतव्वो, तं०-'उद्देसे निद्देसे य निग्गमे खेत्त काल पुरिसे यो कारण पच्च्य लक्खण नए समोआरणाऽणुमए॥३॥ किं कइविहं कस्स कहिं केसु कह किच्चिरं हवइ कालं? कइ संतरमविरहियं भवाऽऽगरिस फासण निरुत्ती॥४॥ से तं उवग्यायनिजुत्तिअणुगमे, से किं तं सुत्तप्फासियनिजुत्तिअणुगमे?, २ सुत्तं उच्चारेयव्वं ॥ श्री अनुयोगद्वारसूत्र॥
पू. सागरजी म. संशोधित
For Private And Personal