________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२ चउव्विहे पं० तं० - णामज्झयणे ठेवणज्झयणे दव्वज्झयणे भावज्झयणे, णाभट्ठवणाओ पुव्वं वण्णियाओ से किं तं दव्वज्झयणे?, २ दुविहे पं० तं० - आगमओ य णोआगमओ य, से किं तं आगमओ दव्वज्झयणं?, २ जस्स णं अज्झयणत्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव एवं जावइया अणुवउत्ता आगमओ तावइयाइं दव्वज्झयणाई, एवमेव ववहारस्सवि, संगहस्स णं एगो वा अणेगो वा जाव से तं आगमओ दव्वज्झयणे, से किं तं णोआगमओ दव्वज्झयणे?, २ तिविहे पं० तं०जाणयसरीरदव्वज्झयणे भविअसरीरदव्वज्झयणे जायणसरीर भविअसरीरवइरिते द०, से किं तं जाणग०?, २ अज्झयणपयत्थाहिगार जाणयस्स जं सरीरं ववगयचुअचावि अचत्तदेहं जीवविप्पजढं जाव अहो णं इमेणं सरीरसमुस्सएणं जिण दिद्वेणं भावेणं अज्झयणेत्ति पयं आघवियं जाव उवदंसियं, जहा को दिट्टंतो? अयं घयकुंभे आसी अयं महुकुंभे आसी, से तं जाणयसरीरदव्वज्झयणे से किं तं भविअसरीरदव्वज्झयणे?, २ जे जीवे जोणिजम्मणनिक्खते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिद्वेणं भावेणं अज्झयणेत्तिपयं सेअकाले सिक्खिस्सइ न ताव सिक्खड़, जहा को दिड़ंतो?, अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ, से तं भविअसरीरदव्वज्झयणे, से किं तं जाणयसरीरं भविअसरीरवरेत्ते दव्वज्झयणे?, २ पत्तययोत्ययलिहियं, से तं जाणयसरीर भविअसरीरवइरिने दव्वज्झयणे, से तं णोआगमओ दव्वज्झयणे, से तं दव्वज्झयणे, से किं तं भावन्झयणे?, दुविहे पं० तं० - आगमओ य गोआगमओ य, से किं तं आगमओ भावज्झयणे?, २ जाणए उवउत्ते, से तं आगमओ भावञ्झयणे, ॥ श्री अनुयोगद्वार सूत्रं ॥ पू. सागरजी म. संशोधित
१०२
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal