________________
Shri Mahavir Jain Arachana Kendra
www.kobatiram.org
Acharya Shri Kailashsagarsuri Gyanmandir
२ जहा साभलेरो न तहा बाहुलेरो जहा बाहुलेरो न तह। साभलेरो, से तं किंचिवेहम्मो०, से किं तं पायवेहम्मो०?, २ जहा वायसो न तहा पायसो जहा पायसो २ तहा वायसो, से तं पायवेहम्मो०, से किं तं सव्ववेहम्मो०?, सव्ववेहम्मो० ओवभ्मे नत्थि तहावि तेणेव तस्स ओवम कीरइ जहा णीएणं णीयसरिसं कयं दासेण दाससरिसं कयं काकेण काकसरिसं कयं साणेण साणसरिसं क्यं पाणेणं पाणसरिसं कयं, से तं सव्ववेहम्मो०., से तं वेहम्मोवणीए, से तं ओवभ्मो से किं तं आगमे?, २ दुविहे पं० २०लोइए यलोउत्तरिए य, से किं लोइए?,२ जण्णं इमं अण्णाणिएहिं मिच्छादिट्ठीएहिं सच्छंदबुद्धिमइविगप्पियं, तं०-भारहं रामायणं जाव चत्तारि वेया संगोवंगा, सेतंलोइए आगमे, से किं तं लोउत्तरिए?,२ जणं इमं अरिहंतेहिं भगवंतेहिं उप्पण्णणाणदंसणधरेहिं तीयपच्चुप्पण्णमणागयजाणएहिं तेलुकवहियमहियपूइएहिं सव्वण्णूहिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं, तं०-आयारो जावदिद्विवाओ, अहवा आगमे तिविहे पं० २०-सुत्तागमे अत्थागमे तदुभयागमे, अहवा आगमे तिविहे पं० २०-अत्तागमे अणंतरागमे परंपरागमे, तित्थगराणं अत्थस्स अत्तागमे गणहराणं सुत्तस्स अत्तागमे अत्थस्स अणंतरागमे गणहरसीसाणं सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे, तेण परं सुत्तस्सवि अत्थस्सविणो अत्तागमे णो अणंतरागमे परंपरागमे, से तं लोगुत्तरिए, से तं आगमे, से तं गाणगुणप्पमाणे। से किं तं दंसणगुणप्पमाणे?, २ चविहे पं० २०-चक्खुदंसणगुणप्पमाणे अचक्खु० ओहि० केवलदसणगुणप्पमाणे, चक्खुदंसणं चक्खुदंसणिस्स घडपडकडरहाइएसु.दव्वेसु अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे ॥ श्री अनुयोगद्वारसूत्र॥
[ ८९
पू. सागरजी म. संशोधित
For Private And Personal