________________
Shri Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kalashsagarsun Gyanmandit
(ए), वहिविहाराभिणिविचित्ता। संसारचक्कस्स विमुक्खणहा, दठूण ते कामगुणे विरत्ता॥४॥ पियपुत्तगा दुनिवि माहणस्स. सकमसीलस्स पुरोहियस्सोसरित्तु पोराणिय तत्थ जाई, तहा सुचिण्णं तव संजमंचा५॥ते कामभोगेसु असज्जमाणा, माणुस्सएसुं जे यावि दिव्वा मुक्खाभिकंखी अभिजायसद्धा, तातं उवागम्म इमं उदाहु ॥६॥असासयं दतु इमं विहारं, बहुअंतरायं न य दीहमाउं| तम्हा गिहंसी न रई लभामो, आमंतयामो चरिसामु मोण॥७॥ अह तायओ तत्थ मुणीण तेसिं, तवस्स वाघायकर वयासी। इमं वयं वेयविओ वयंति, जहा न होई असुआण लोगो॥८॥ अहिज्ज वेए परिविस्स विष्णे, पुत्ते परिदुप्प गिहंसि जाया (ए) भुच्चाण भोए सह इत्थियाहिं, आरण्णगा होह मुणी पसत्था॥९॥ सोअग्गिणा आयगुणिंधणेणं, मोहानिला पजलणाहिएणीसंत(स)त्तभावं परितप्पमाणं, लोलु (लाल) पमाणं बहुहा बहुं च॥४५०॥पुरोहियं तं कमसोऽणुणंत, निमंतयंतं च सुए धणेणीजहक्कम कामगुणेहि चेव, कुमारगा ते पसमिक्ख वक्कं ॥१॥ वेआ अधीआ न भवंति ताणं, भुत्ता दिया निति तमं तमेणी जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज एवं?॥२॥ खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिगामसुक्खा। संसारमुक्खस्स विपक्वभूआ, खाणी अणत्थाण 3 कामभोगा॥३॥ परिव्वयंते अनियतकामे, अहो यराओ परितप्पमाणे। अन्नप्पमत्ते धणमेसमाणे, पप्पुत्ति मच्चुं पुरिसो जरं च॥४॥ इमं च मे अस्थि इमं च नथि, इमं च मे किच्च इमं अकिच्ची तं एवमेवं लालप्पमाणं, हरा हरतित्ति कह पमाओ?॥५॥ धणं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा। तवं कए तप्पइ जस्स लोगो, तं सव्व ॥ श्रीउत्तराध्ययनसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal